Declension table of ?āritavya

Deva

NeuterSingularDualPlural
Nominativeāritavyam āritavye āritavyāni
Vocativeāritavya āritavye āritavyāni
Accusativeāritavyam āritavye āritavyāni
Instrumentalāritavyena āritavyābhyām āritavyaiḥ
Dativeāritavyāya āritavyābhyām āritavyebhyaḥ
Ablativeāritavyāt āritavyābhyām āritavyebhyaḥ
Genitiveāritavyasya āritavyayoḥ āritavyānām
Locativeāritavye āritavyayoḥ āritavyeṣu

Compound āritavya -

Adverb -āritavyam -āritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria