Declension table of ?āriṣyat

Deva

MasculineSingularDualPlural
Nominativeāriṣyan āriṣyantau āriṣyantaḥ
Vocativeāriṣyan āriṣyantau āriṣyantaḥ
Accusativeāriṣyantam āriṣyantau āriṣyataḥ
Instrumentalāriṣyatā āriṣyadbhyām āriṣyadbhiḥ
Dativeāriṣyate āriṣyadbhyām āriṣyadbhyaḥ
Ablativeāriṣyataḥ āriṣyadbhyām āriṣyadbhyaḥ
Genitiveāriṣyataḥ āriṣyatoḥ āriṣyatām
Locativeāriṣyati āriṣyatoḥ āriṣyatsu

Compound āriṣyat -

Adverb -āriṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria