Declension table of ?āriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeāriṣyamāṇā āriṣyamāṇe āriṣyamāṇāḥ
Vocativeāriṣyamāṇe āriṣyamāṇe āriṣyamāṇāḥ
Accusativeāriṣyamāṇām āriṣyamāṇe āriṣyamāṇāḥ
Instrumentalāriṣyamāṇayā āriṣyamāṇābhyām āriṣyamāṇābhiḥ
Dativeāriṣyamāṇāyai āriṣyamāṇābhyām āriṣyamāṇābhyaḥ
Ablativeāriṣyamāṇāyāḥ āriṣyamāṇābhyām āriṣyamāṇābhyaḥ
Genitiveāriṣyamāṇāyāḥ āriṣyamāṇayoḥ āriṣyamāṇānām
Locativeāriṣyamāṇāyām āriṣyamāṇayoḥ āriṣyamāṇāsu

Adverb -āriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria