Declension table of ?āriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeāriṣyamāṇaḥ āriṣyamāṇau āriṣyamāṇāḥ
Vocativeāriṣyamāṇa āriṣyamāṇau āriṣyamāṇāḥ
Accusativeāriṣyamāṇam āriṣyamāṇau āriṣyamāṇān
Instrumentalāriṣyamāṇena āriṣyamāṇābhyām āriṣyamāṇaiḥ āriṣyamāṇebhiḥ
Dativeāriṣyamāṇāya āriṣyamāṇābhyām āriṣyamāṇebhyaḥ
Ablativeāriṣyamāṇāt āriṣyamāṇābhyām āriṣyamāṇebhyaḥ
Genitiveāriṣyamāṇasya āriṣyamāṇayoḥ āriṣyamāṇānām
Locativeāriṣyamāṇe āriṣyamāṇayoḥ āriṣyamāṇeṣu

Compound āriṣyamāṇa -

Adverb -āriṣyamāṇam -āriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria