सुबन्तावली ?आर्द्रनयन

Roma

पुमान्एकद्विबहु
प्रथमाआर्द्रनयनः आर्द्रनयनौ आर्द्रनयनाः
सम्बोधनम्आर्द्रनयन आर्द्रनयनौ आर्द्रनयनाः
द्वितीयाआर्द्रनयनम् आर्द्रनयनौ आर्द्रनयनान्
तृतीयाआर्द्रनयनेन आर्द्रनयनाभ्याम् आर्द्रनयनैः आर्द्रनयनेभिः
चतुर्थीआर्द्रनयनाय आर्द्रनयनाभ्याम् आर्द्रनयनेभ्यः
पञ्चमीआर्द्रनयनात् आर्द्रनयनाभ्याम् आर्द्रनयनेभ्यः
षष्ठीआर्द्रनयनस्य आर्द्रनयनयोः आर्द्रनयनानाम्
सप्तमीआर्द्रनयने आर्द्रनयनयोः आर्द्रनयनेषु

समास आर्द्रनयन

अव्यय ॰आर्द्रनयनम् ॰आर्द्रनयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria