Declension table of ?ārdhakrośikā

Deva

FeminineSingularDualPlural
Nominativeārdhakrośikā ārdhakrośike ārdhakrośikāḥ
Vocativeārdhakrośike ārdhakrośike ārdhakrośikāḥ
Accusativeārdhakrośikām ārdhakrośike ārdhakrośikāḥ
Instrumentalārdhakrośikayā ārdhakrośikābhyām ārdhakrośikābhiḥ
Dativeārdhakrośikāyai ārdhakrośikābhyām ārdhakrośikābhyaḥ
Ablativeārdhakrośikāyāḥ ārdhakrośikābhyām ārdhakrośikābhyaḥ
Genitiveārdhakrośikāyāḥ ārdhakrośikayoḥ ārdhakrośikānām
Locativeārdhakrośikāyām ārdhakrośikayoḥ ārdhakrośikāsu

Adverb -ārdhakrośikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria