सुबन्तावली ?आर्चीकपर्वत

Roma

पुमान्एकद्विबहु
प्रथमाआर्चीकपर्वतः आर्चीकपर्वतौ आर्चीकपर्वताः
सम्बोधनम्आर्चीकपर्वत आर्चीकपर्वतौ आर्चीकपर्वताः
द्वितीयाआर्चीकपर्वतम् आर्चीकपर्वतौ आर्चीकपर्वतान्
तृतीयाआर्चीकपर्वतेन आर्चीकपर्वताभ्याम् आर्चीकपर्वतैः आर्चीकपर्वतेभिः
चतुर्थीआर्चीकपर्वताय आर्चीकपर्वताभ्याम् आर्चीकपर्वतेभ्यः
पञ्चमीआर्चीकपर्वतात् आर्चीकपर्वताभ्याम् आर्चीकपर्वतेभ्यः
षष्ठीआर्चीकपर्वतस्य आर्चीकपर्वतयोः आर्चीकपर्वतानाम्
सप्तमीआर्चीकपर्वते आर्चीकपर्वतयोः आर्चीकपर्वतेषु

समास आर्चीकपर्वत

अव्यय ॰आर्चीकपर्वतम् ॰आर्चीकपर्वतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria