सुबन्तावली ?आरव

Roma

पुमान्एकद्विबहु
प्रथमाआरवः आरवौ आरवाः
सम्बोधनम्आरव आरवौ आरवाः
द्वितीयाआरवम् आरवौ आरवान्
तृतीयाआरवेण आरवाभ्याम् आरवैः आरवेभिः
चतुर्थीआरवाय आरवाभ्याम् आरवेभ्यः
पञ्चमीआरवात् आरवाभ्याम् आरवेभ्यः
षष्ठीआरवस्य आरवयोः आरवाणाम्
सप्तमीआरवे आरवयोः आरवेषु

समास आरव

अव्यय ॰आरवम् ॰आरवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria