सुबन्तावली ?आरवडिण्डिम

Roma

पुमान्एकद्विबहु
प्रथमाआरवडिण्डिमः आरवडिण्डिमौ आरवडिण्डिमाः
सम्बोधनम्आरवडिण्डिम आरवडिण्डिमौ आरवडिण्डिमाः
द्वितीयाआरवडिण्डिमम् आरवडिण्डिमौ आरवडिण्डिमान्
तृतीयाआरवडिण्डिमेन आरवडिण्डिमाभ्याम् आरवडिण्डिमैः आरवडिण्डिमेभिः
चतुर्थीआरवडिण्डिमाय आरवडिण्डिमाभ्याम् आरवडिण्डिमेभ्यः
पञ्चमीआरवडिण्डिमात् आरवडिण्डिमाभ्याम् आरवडिण्डिमेभ्यः
षष्ठीआरवडिण्डिमस्य आरवडिण्डिमयोः आरवडिण्डिमानाम्
सप्तमीआरवडिण्डिमे आरवडिण्डिमयोः आरवडिण्डिमेषु

समास आरवडिण्डिम

अव्यय ॰आरवडिण्डिमम् ॰आरवडिण्डिमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria