Declension table of ?ārambhiṇī

Deva

FeminineSingularDualPlural
Nominativeārambhiṇī ārambhiṇyau ārambhiṇyaḥ
Vocativeārambhiṇi ārambhiṇyau ārambhiṇyaḥ
Accusativeārambhiṇīm ārambhiṇyau ārambhiṇīḥ
Instrumentalārambhiṇyā ārambhiṇībhyām ārambhiṇībhiḥ
Dativeārambhiṇyai ārambhiṇībhyām ārambhiṇībhyaḥ
Ablativeārambhiṇyāḥ ārambhiṇībhyām ārambhiṇībhyaḥ
Genitiveārambhiṇyāḥ ārambhiṇyoḥ ārambhiṇīnām
Locativeārambhiṇyām ārambhiṇyoḥ ārambhiṇīṣu

Compound ārambhiṇi - ārambhiṇī -

Adverb -ārambhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria