सुबन्तावली ?आरम्भयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाआरम्भयज्ञः आरम्भयज्ञौ आरम्भयज्ञाः
सम्बोधनम्आरम्भयज्ञ आरम्भयज्ञौ आरम्भयज्ञाः
द्वितीयाआरम्भयज्ञम् आरम्भयज्ञौ आरम्भयज्ञान्
तृतीयाआरम्भयज्ञेन आरम्भयज्ञाभ्याम् आरम्भयज्ञैः आरम्भयज्ञेभिः
चतुर्थीआरम्भयज्ञाय आरम्भयज्ञाभ्याम् आरम्भयज्ञेभ्यः
पञ्चमीआरम्भयज्ञात् आरम्भयज्ञाभ्याम् आरम्भयज्ञेभ्यः
षष्ठीआरम्भयज्ञस्य आरम्भयज्ञयोः आरम्भयज्ञानाम्
सप्तमीआरम्भयज्ञे आरम्भयज्ञयोः आरम्भयज्ञेषु

समास आरम्भयज्ञ

अव्यय ॰आरम्भयज्ञम् ॰आरम्भयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria