सुबन्तावली ?आरमण

Roma

नपुंसकम्एकद्विबहु
प्रथमाआरमणम् आरमणे आरमणानि
सम्बोधनम्आरमण आरमणे आरमणानि
द्वितीयाआरमणम् आरमणे आरमणानि
तृतीयाआरमणेन आरमणाभ्याम् आरमणैः
चतुर्थीआरमणाय आरमणाभ्याम् आरमणेभ्यः
पञ्चमीआरमणात् आरमणाभ्याम् आरमणेभ्यः
षष्ठीआरमणस्य आरमणयोः आरमणानाम्
सप्तमीआरमणे आरमणयोः आरमणेषु

समास आरमण

अव्यय ॰आरमणम् ॰आरमणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria