सुबन्तावली ?आरकूट

Roma

पुमान्एकद्विबहु
प्रथमाआरकूटः आरकूटौ आरकूटाः
सम्बोधनम्आरकूट आरकूटौ आरकूटाः
द्वितीयाआरकूटम् आरकूटौ आरकूटान्
तृतीयाआरकूटेन आरकूटाभ्याम् आरकूटैः आरकूटेभिः
चतुर्थीआरकूटाय आरकूटाभ्याम् आरकूटेभ्यः
पञ्चमीआरकूटात् आरकूटाभ्याम् आरकूटेभ्यः
षष्ठीआरकूटस्य आरकूटयोः आरकूटानाम्
सप्तमीआरकूटे आरकूटयोः आरकूटेषु

समास आरकूट

अव्यय ॰आरकूटम् ॰आरकूटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria