सुबन्तावली ?आरङ्गर

Roma

पुमान्एकद्विबहु
प्रथमाआरङ्गरः आरङ्गरौ आरङ्गराः
सम्बोधनम्आरङ्गर आरङ्गरौ आरङ्गराः
द्वितीयाआरङ्गरम् आरङ्गरौ आरङ्गरान्
तृतीयाआरङ्गरेण आरङ्गराभ्याम् आरङ्गरैः आरङ्गरेभिः
चतुर्थीआरङ्गराय आरङ्गराभ्याम् आरङ्गरेभ्यः
पञ्चमीआरङ्गरात् आरङ्गराभ्याम् आरङ्गरेभ्यः
षष्ठीआरङ्गरस्य आरङ्गरयोः आरङ्गराणाम्
सप्तमीआरङ्गरे आरङ्गरयोः आरङ्गरेषु

समास आरङ्गर

अव्यय ॰आरङ्गरम् ॰आरङ्गरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria