सुबन्तावली आरभ्य

Roma

पुमान्एकद्विबहु
प्रथमाआरभ्यः आरभ्यौ आरभ्याः
सम्बोधनम्आरभ्य आरभ्यौ आरभ्याः
द्वितीयाआरभ्यम् आरभ्यौ आरभ्यान्
तृतीयाआरभ्येण आरभ्याभ्याम् आरभ्यैः आरभ्येभिः
चतुर्थीआरभ्याय आरभ्याभ्याम् आरभ्येभ्यः
पञ्चमीआरभ्यात् आरभ्याभ्याम् आरभ्येभ्यः
षष्ठीआरभ्यस्य आरभ्ययोः आरभ्याणाम्
सप्तमीआरभ्ये आरभ्ययोः आरभ्येषु

समास आरभ्य

अव्यय ॰आरभ्यम् ॰आरभ्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria