सुबन्तावली ?आरभमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाआरभमाणा आरभमाणे आरभमाणाः
सम्बोधनम्आरभमाणे आरभमाणे आरभमाणाः
द्वितीयाआरभमाणाम् आरभमाणे आरभमाणाः
तृतीयाआरभमाणया आरभमाणाभ्याम् आरभमाणाभिः
चतुर्थीआरभमाणायै आरभमाणाभ्याम् आरभमाणाभ्यः
पञ्चमीआरभमाणायाः आरभमाणाभ्याम् आरभमाणाभ्यः
षष्ठीआरभमाणायाः आरभमाणयोः आरभमाणानाम्
सप्तमीआरभमाणायाम् आरभमाणयोः आरभमाणासु

अव्यय ॰आरभमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria