सुबन्तावली ?आरब

Roma

पुमान्एकद्विबहु
प्रथमाआरबः आरबौ आरबाः
सम्बोधनम्आरब आरबौ आरबाः
द्वितीयाआरबम् आरबौ आरबान्
तृतीयाआरबेण आरबाभ्याम् आरबैः आरबेभिः
चतुर्थीआरबाय आरबाभ्याम् आरबेभ्यः
पञ्चमीआरबात् आरबाभ्याम् आरबेभ्यः
षष्ठीआरबस्य आरबयोः आरबाणाम्
सप्तमीआरबे आरबयोः आरबेषु

समास आरब

अव्यय ॰आरबम् ॰आरबात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria