Declension table of ?ārāgitā

Deva

FeminineSingularDualPlural
Nominativeārāgitā ārāgite ārāgitāḥ
Vocativeārāgite ārāgite ārāgitāḥ
Accusativeārāgitām ārāgite ārāgitāḥ
Instrumentalārāgitayā ārāgitābhyām ārāgitābhiḥ
Dativeārāgitāyai ārāgitābhyām ārāgitābhyaḥ
Ablativeārāgitāyāḥ ārāgitābhyām ārāgitābhyaḥ
Genitiveārāgitāyāḥ ārāgitayoḥ ārāgitānām
Locativeārāgitāyām ārāgitayoḥ ārāgitāsu

Adverb -ārāgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria