Declension table of ?ārādhaya

Deva

NeuterSingularDualPlural
Nominativeārādhayam ārādhaye ārādhayāni
Vocativeārādhaya ārādhaye ārādhayāni
Accusativeārādhayam ārādhaye ārādhayāni
Instrumentalārādhayena ārādhayābhyām ārādhayaiḥ
Dativeārādhayāya ārādhayābhyām ārādhayebhyaḥ
Ablativeārādhayāt ārādhayābhyām ārādhayebhyaḥ
Genitiveārādhayasya ārādhayayoḥ ārādhayānām
Locativeārādhaye ārādhayayoḥ ārādhayeṣu

Compound ārādhaya -

Adverb -ārādhayam -ārādhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria