Declension table of ?ārāṇa

Deva

MasculineSingularDualPlural
Nominativeārāṇaḥ ārāṇau ārāṇāḥ
Vocativeārāṇa ārāṇau ārāṇāḥ
Accusativeārāṇam ārāṇau ārāṇān
Instrumentalārāṇena ārāṇābhyām ārāṇaiḥ ārāṇebhiḥ
Dativeārāṇāya ārāṇābhyām ārāṇebhyaḥ
Ablativeārāṇāt ārāṇābhyām ārāṇebhyaḥ
Genitiveārāṇasya ārāṇayoḥ ārāṇānām
Locativeārāṇe ārāṇayoḥ ārāṇeṣu

Compound ārāṇa -

Adverb -ārāṇam -ārāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria