सुबन्तावली ?आरण्यककाण्ड

Roma

नपुंसकम्एकद्विबहु
प्रथमाआरण्यककाण्डम् आरण्यककाण्डे आरण्यककाण्डानि
सम्बोधनम्आरण्यककाण्ड आरण्यककाण्डे आरण्यककाण्डानि
द्वितीयाआरण्यककाण्डम् आरण्यककाण्डे आरण्यककाण्डानि
तृतीयाआरण्यककाण्डेन आरण्यककाण्डाभ्याम् आरण्यककाण्डैः
चतुर्थीआरण्यककाण्डाय आरण्यककाण्डाभ्याम् आरण्यककाण्डेभ्यः
पञ्चमीआरण्यककाण्डात् आरण्यककाण्डाभ्याम् आरण्यककाण्डेभ्यः
षष्ठीआरण्यककाण्डस्य आरण्यककाण्डयोः आरण्यककाण्डानाम्
सप्तमीआरण्यककाण्डे आरण्यककाण्डयोः आरण्यककाण्डेषु

समास आरण्यककाण्ड

अव्यय ॰आरण्यककाण्डम् ॰आरण्यककाण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria