Declension table of ?āraṇīya

Deva

MasculineSingularDualPlural
Nominativeāraṇīyaḥ āraṇīyau āraṇīyāḥ
Vocativeāraṇīya āraṇīyau āraṇīyāḥ
Accusativeāraṇīyam āraṇīyau āraṇīyān
Instrumentalāraṇīyena āraṇīyābhyām āraṇīyaiḥ āraṇīyebhiḥ
Dativeāraṇīyāya āraṇīyābhyām āraṇīyebhyaḥ
Ablativeāraṇīyāt āraṇīyābhyām āraṇīyebhyaḥ
Genitiveāraṇīyasya āraṇīyayoḥ āraṇīyānām
Locativeāraṇīye āraṇīyayoḥ āraṇīyeṣu

Compound āraṇīya -

Adverb -āraṇīyam -āraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria