सुबन्तावली ?आरणि

Roma

पुमान्एकद्विबहु
प्रथमाआरणिः आरणी आरणयः
सम्बोधनम्आरणे आरणी आरणयः
द्वितीयाआरणिम् आरणी आरणीन्
तृतीयाआरणिना आरणिभ्याम् आरणिभिः
चतुर्थीआरणये आरणिभ्याम् आरणिभ्यः
पञ्चमीआरणेः आरणिभ्याम् आरणिभ्यः
षष्ठीआरणेः आरण्योः आरणीनाम्
सप्तमीआरणौ आरण्योः आरणिषु

समास आरणि

अव्यय ॰आरणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria