Declension table of ?āraḍava

Deva

NeuterSingularDualPlural
Nominativeāraḍavam āraḍave āraḍavāni
Vocativeāraḍava āraḍave āraḍavāni
Accusativeāraḍavam āraḍave āraḍavāni
Instrumentalāraḍavena āraḍavābhyām āraḍavaiḥ
Dativeāraḍavāya āraḍavābhyām āraḍavebhyaḥ
Ablativeāraḍavāt āraḍavābhyām āraḍavebhyaḥ
Genitiveāraḍavasya āraḍavayoḥ āraḍavānām
Locativeāraḍave āraḍavayoḥ āraḍaveṣu

Compound āraḍava -

Adverb -āraḍavam -āraḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria