Declension table of ?āpuṣī

Deva

FeminineSingularDualPlural
Nominativeāpuṣī āpuṣyau āpuṣyaḥ
Vocativeāpuṣi āpuṣyau āpuṣyaḥ
Accusativeāpuṣīm āpuṣyau āpuṣīḥ
Instrumentalāpuṣyā āpuṣībhyām āpuṣībhiḥ
Dativeāpuṣyai āpuṣībhyām āpuṣībhyaḥ
Ablativeāpuṣyāḥ āpuṣībhyām āpuṣībhyaḥ
Genitiveāpuṣyāḥ āpuṣyoḥ āpuṣīṇām
Locativeāpuṣyām āpuṣyoḥ āpuṣīṣu

Compound āpuṣi - āpuṣī -

Adverb -āpuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria