Declension table of ?āptavyā

Deva

FeminineSingularDualPlural
Nominativeāptavyā āptavye āptavyāḥ
Vocativeāptavye āptavye āptavyāḥ
Accusativeāptavyām āptavye āptavyāḥ
Instrumentalāptavyayā āptavyābhyām āptavyābhiḥ
Dativeāptavyāyai āptavyābhyām āptavyābhyaḥ
Ablativeāptavyāyāḥ āptavyābhyām āptavyābhyaḥ
Genitiveāptavyāyāḥ āptavyayoḥ āptavyānām
Locativeāptavyāyām āptavyayoḥ āptavyāsu

Adverb -āptavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria