Declension table of ?āptavya

Deva

NeuterSingularDualPlural
Nominativeāptavyam āptavye āptavyāni
Vocativeāptavya āptavye āptavyāni
Accusativeāptavyam āptavye āptavyāni
Instrumentalāptavyena āptavyābhyām āptavyaiḥ
Dativeāptavyāya āptavyābhyām āptavyebhyaḥ
Ablativeāptavyāt āptavyābhyām āptavyebhyaḥ
Genitiveāptavyasya āptavyayoḥ āptavyānām
Locativeāptavye āptavyayoḥ āptavyeṣu

Compound āptavya -

Adverb -āptavyam -āptavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria