Declension table of ?āptavatī

Deva

FeminineSingularDualPlural
Nominativeāptavatī āptavatyau āptavatyaḥ
Vocativeāptavati āptavatyau āptavatyaḥ
Accusativeāptavatīm āptavatyau āptavatīḥ
Instrumentalāptavatyā āptavatībhyām āptavatībhiḥ
Dativeāptavatyai āptavatībhyām āptavatībhyaḥ
Ablativeāptavatyāḥ āptavatībhyām āptavatībhyaḥ
Genitiveāptavatyāḥ āptavatyoḥ āptavatīnām
Locativeāptavatyām āptavatyoḥ āptavatīṣu

Compound āptavati - āptavatī -

Adverb -āptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria