Declension table of ?āptā

Deva

FeminineSingularDualPlural
Nominativeāptā āpte āptāḥ
Vocativeāpte āpte āptāḥ
Accusativeāptām āpte āptāḥ
Instrumentalāptayā āptābhyām āptābhiḥ
Dativeāptāyai āptābhyām āptābhyaḥ
Ablativeāptāyāḥ āptābhyām āptābhyaḥ
Genitiveāptāyāḥ āptayoḥ āptānām
Locativeāptāyām āptayoḥ āptāsu

Adverb -āptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria