Declension table of ?āpsyat

Deva

MasculineSingularDualPlural
Nominativeāpsyan āpsyantau āpsyantaḥ
Vocativeāpsyan āpsyantau āpsyantaḥ
Accusativeāpsyantam āpsyantau āpsyataḥ
Instrumentalāpsyatā āpsyadbhyām āpsyadbhiḥ
Dativeāpsyate āpsyadbhyām āpsyadbhyaḥ
Ablativeāpsyataḥ āpsyadbhyām āpsyadbhyaḥ
Genitiveāpsyataḥ āpsyatoḥ āpsyatām
Locativeāpsyati āpsyatoḥ āpsyatsu

Compound āpsyat -

Adverb -āpsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria