सुबन्तावली ?आप्रतिनिवृत्तगुणोर्मिचक्रा

Roma

स्त्रीएकद्विबहु
प्रथमाआप्रतिनिवृत्तगुणोर्मिचक्रा आप्रतिनिवृत्तगुणोर्मिचक्रे आप्रतिनिवृत्तगुणोर्मिचक्राः
सम्बोधनम्आप्रतिनिवृत्तगुणोर्मिचक्रे आप्रतिनिवृत्तगुणोर्मिचक्रे आप्रतिनिवृत्तगुणोर्मिचक्राः
द्वितीयाआप्रतिनिवृत्तगुणोर्मिचक्राम् आप्रतिनिवृत्तगुणोर्मिचक्रे आप्रतिनिवृत्तगुणोर्मिचक्राः
तृतीयाआप्रतिनिवृत्तगुणोर्मिचक्रया आप्रतिनिवृत्तगुणोर्मिचक्राभ्याम् आप्रतिनिवृत्तगुणोर्मिचक्राभिः
चतुर्थीआप्रतिनिवृत्तगुणोर्मिचक्रायै आप्रतिनिवृत्तगुणोर्मिचक्राभ्याम् आप्रतिनिवृत्तगुणोर्मिचक्राभ्यः
पञ्चमीआप्रतिनिवृत्तगुणोर्मिचक्रायाः आप्रतिनिवृत्तगुणोर्मिचक्राभ्याम् आप्रतिनिवृत्तगुणोर्मिचक्राभ्यः
षष्ठीआप्रतिनिवृत्तगुणोर्मिचक्रायाः आप्रतिनिवृत्तगुणोर्मिचक्रयोः आप्रतिनिवृत्तगुणोर्मिचक्राणाम्
सप्तमीआप्रतिनिवृत्तगुणोर्मिचक्रायाम् आप्रतिनिवृत्तगुणोर्मिचक्रयोः आप्रतिनिवृत्तगुणोर्मिचक्रासु

अव्यय ॰आप्रतिनिवृत्तगुणोर्मिचक्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria