सुबन्तावली ?आप्रतिनिवृत्तगुणोर्मिचक्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाआप्रतिनिवृत्तगुणोर्मिचक्रम् आप्रतिनिवृत्तगुणोर्मिचक्रे आप्रतिनिवृत्तगुणोर्मिचक्राणि
सम्बोधनम्आप्रतिनिवृत्तगुणोर्मिचक्र आप्रतिनिवृत्तगुणोर्मिचक्रे आप्रतिनिवृत्तगुणोर्मिचक्राणि
द्वितीयाआप्रतिनिवृत्तगुणोर्मिचक्रम् आप्रतिनिवृत्तगुणोर्मिचक्रे आप्रतिनिवृत्तगुणोर्मिचक्राणि
तृतीयाआप्रतिनिवृत्तगुणोर्मिचक्रेण आप्रतिनिवृत्तगुणोर्मिचक्राभ्याम् आप्रतिनिवृत्तगुणोर्मिचक्रैः
चतुर्थीआप्रतिनिवृत्तगुणोर्मिचक्राय आप्रतिनिवृत्तगुणोर्मिचक्राभ्याम् आप्रतिनिवृत्तगुणोर्मिचक्रेभ्यः
पञ्चमीआप्रतिनिवृत्तगुणोर्मिचक्रात् आप्रतिनिवृत्तगुणोर्मिचक्राभ्याम् आप्रतिनिवृत्तगुणोर्मिचक्रेभ्यः
षष्ठीआप्रतिनिवृत्तगुणोर्मिचक्रस्य आप्रतिनिवृत्तगुणोर्मिचक्रयोः आप्रतिनिवृत्तगुणोर्मिचक्राणाम्
सप्तमीआप्रतिनिवृत्तगुणोर्मिचक्रे आप्रतिनिवृत्तगुणोर्मिचक्रयोः आप्रतिनिवृत्तगुणोर्मिचक्रेषु

समास आप्रतिनिवृत्तगुणोर्मिचक्र

अव्यय ॰आप्रतिनिवृत्तगुणोर्मिचक्रम् ॰आप्रतिनिवृत्तगुणोर्मिचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria