सुबन्तावली ?आप्रपदीनक

Roma

पुमान्एकद्विबहु
प्रथमाआप्रपदीनकः आप्रपदीनकौ आप्रपदीनकाः
सम्बोधनम्आप्रपदीनक आप्रपदीनकौ आप्रपदीनकाः
द्वितीयाआप्रपदीनकम् आप्रपदीनकौ आप्रपदीनकान्
तृतीयाआप्रपदीनकेन आप्रपदीनकाभ्याम् आप्रपदीनकैः आप्रपदीनकेभिः
चतुर्थीआप्रपदीनकाय आप्रपदीनकाभ्याम् आप्रपदीनकेभ्यः
पञ्चमीआप्रपदीनकात् आप्रपदीनकाभ्याम् आप्रपदीनकेभ्यः
षष्ठीआप्रपदीनकस्य आप्रपदीनकयोः आप्रपदीनकानाम्
सप्तमीआप्रपदीनके आप्रपदीनकयोः आप्रपदीनकेषु

समास आप्रपदीनक

अव्यय ॰आप्रपदीनकम् ॰आप्रपदीनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria