Declension table of ?āpodevatya

Deva

NeuterSingularDualPlural
Nominativeāpodevatyam āpodevatye āpodevatyāni
Vocativeāpodevatya āpodevatye āpodevatyāni
Accusativeāpodevatyam āpodevatye āpodevatyāni
Instrumentalāpodevatyena āpodevatyābhyām āpodevatyaiḥ
Dativeāpodevatyāya āpodevatyābhyām āpodevatyebhyaḥ
Ablativeāpodevatyāt āpodevatyābhyām āpodevatyebhyaḥ
Genitiveāpodevatyasya āpodevatyayoḥ āpodevatyānām
Locativeāpodevatye āpodevatyayoḥ āpodevatyeṣu

Compound āpodevatya -

Adverb -āpodevatyam -āpodevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria