Declension table of ?āpnuvatī

Deva

FeminineSingularDualPlural
Nominativeāpnuvatī āpnuvatyau āpnuvatyaḥ
Vocativeāpnuvati āpnuvatyau āpnuvatyaḥ
Accusativeāpnuvatīm āpnuvatyau āpnuvatīḥ
Instrumentalāpnuvatyā āpnuvatībhyām āpnuvatībhiḥ
Dativeāpnuvatyai āpnuvatībhyām āpnuvatībhyaḥ
Ablativeāpnuvatyāḥ āpnuvatībhyām āpnuvatībhyaḥ
Genitiveāpnuvatyāḥ āpnuvatyoḥ āpnuvatīnām
Locativeāpnuvatyām āpnuvatyoḥ āpnuvatīṣu

Compound āpnuvati - āpnuvatī -

Adverb -āpnuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria