Declension table of ?āpnuvat

Deva

MasculineSingularDualPlural
Nominativeāpnuvan āpnuvantau āpnuvantaḥ
Vocativeāpnuvan āpnuvantau āpnuvantaḥ
Accusativeāpnuvantam āpnuvantau āpnuvataḥ
Instrumentalāpnuvatā āpnuvadbhyām āpnuvadbhiḥ
Dativeāpnuvate āpnuvadbhyām āpnuvadbhyaḥ
Ablativeāpnuvataḥ āpnuvadbhyām āpnuvadbhyaḥ
Genitiveāpnuvataḥ āpnuvatoḥ āpnuvatām
Locativeāpnuvati āpnuvatoḥ āpnuvatsu

Compound āpnuvat -

Adverb -āpnuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria