सुबन्तावली ?आप्लवव्रतिन्

Roma

पुमान्एकद्विबहु
प्रथमाआप्लवव्रती आप्लवव्रतिनौ आप्लवव्रतिनः
सम्बोधनम्आप्लवव्रतिन् आप्लवव्रतिनौ आप्लवव्रतिनः
द्वितीयाआप्लवव्रतिनम् आप्लवव्रतिनौ आप्लवव्रतिनः
तृतीयाआप्लवव्रतिना आप्लवव्रतिभ्याम् आप्लवव्रतिभिः
चतुर्थीआप्लवव्रतिने आप्लवव्रतिभ्याम् आप्लवव्रतिभ्यः
पञ्चमीआप्लवव्रतिनः आप्लवव्रतिभ्याम् आप्लवव्रतिभ्यः
षष्ठीआप्लवव्रतिनः आप्लवव्रतिनोः आप्लवव्रतिनाम्
सप्तमीआप्लवव्रतिनि आप्लवव्रतिनोः आप्लवव्रतिषु

समास आप्लवव्रति

अव्यय ॰आप्लवव्रति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria