Declension table of ?āpitavatī

Deva

FeminineSingularDualPlural
Nominativeāpitavatī āpitavatyau āpitavatyaḥ
Vocativeāpitavati āpitavatyau āpitavatyaḥ
Accusativeāpitavatīm āpitavatyau āpitavatīḥ
Instrumentalāpitavatyā āpitavatībhyām āpitavatībhiḥ
Dativeāpitavatyai āpitavatībhyām āpitavatībhyaḥ
Ablativeāpitavatyāḥ āpitavatībhyām āpitavatībhyaḥ
Genitiveāpitavatyāḥ āpitavatyoḥ āpitavatīnām
Locativeāpitavatyām āpitavatyoḥ āpitavatīṣu

Compound āpitavati - āpitavatī -

Adverb -āpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria