Declension table of ?āpitavat

Deva

MasculineSingularDualPlural
Nominativeāpitavān āpitavantau āpitavantaḥ
Vocativeāpitavan āpitavantau āpitavantaḥ
Accusativeāpitavantam āpitavantau āpitavataḥ
Instrumentalāpitavatā āpitavadbhyām āpitavadbhiḥ
Dativeāpitavate āpitavadbhyām āpitavadbhyaḥ
Ablativeāpitavataḥ āpitavadbhyām āpitavadbhyaḥ
Genitiveāpitavataḥ āpitavatoḥ āpitavatām
Locativeāpitavati āpitavatoḥ āpitavatsu

Compound āpitavat -

Adverb -āpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria