Declension table of ?āpayitavyā

Deva

FeminineSingularDualPlural
Nominativeāpayitavyā āpayitavye āpayitavyāḥ
Vocativeāpayitavye āpayitavye āpayitavyāḥ
Accusativeāpayitavyām āpayitavye āpayitavyāḥ
Instrumentalāpayitavyayā āpayitavyābhyām āpayitavyābhiḥ
Dativeāpayitavyāyai āpayitavyābhyām āpayitavyābhyaḥ
Ablativeāpayitavyāyāḥ āpayitavyābhyām āpayitavyābhyaḥ
Genitiveāpayitavyāyāḥ āpayitavyayoḥ āpayitavyānām
Locativeāpayitavyāyām āpayitavyayoḥ āpayitavyāsu

Adverb -āpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria