Declension table of ?āpayitavya

Deva

NeuterSingularDualPlural
Nominativeāpayitavyam āpayitavye āpayitavyāni
Vocativeāpayitavya āpayitavye āpayitavyāni
Accusativeāpayitavyam āpayitavye āpayitavyāni
Instrumentalāpayitavyena āpayitavyābhyām āpayitavyaiḥ
Dativeāpayitavyāya āpayitavyābhyām āpayitavyebhyaḥ
Ablativeāpayitavyāt āpayitavyābhyām āpayitavyebhyaḥ
Genitiveāpayitavyasya āpayitavyayoḥ āpayitavyānām
Locativeāpayitavye āpayitavyayoḥ āpayitavyeṣu

Compound āpayitavya -

Adverb -āpayitavyam -āpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria