Declension table of ?āpayiṣyat

Deva

NeuterSingularDualPlural
Nominativeāpayiṣyat āpayiṣyantī āpayiṣyatī āpayiṣyanti
Vocativeāpayiṣyat āpayiṣyantī āpayiṣyatī āpayiṣyanti
Accusativeāpayiṣyat āpayiṣyantī āpayiṣyatī āpayiṣyanti
Instrumentalāpayiṣyatā āpayiṣyadbhyām āpayiṣyadbhiḥ
Dativeāpayiṣyate āpayiṣyadbhyām āpayiṣyadbhyaḥ
Ablativeāpayiṣyataḥ āpayiṣyadbhyām āpayiṣyadbhyaḥ
Genitiveāpayiṣyataḥ āpayiṣyatoḥ āpayiṣyatām
Locativeāpayiṣyati āpayiṣyatoḥ āpayiṣyatsu

Adverb -āpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria