Declension table of ?āpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeāpayiṣyamāṇā āpayiṣyamāṇe āpayiṣyamāṇāḥ
Vocativeāpayiṣyamāṇe āpayiṣyamāṇe āpayiṣyamāṇāḥ
Accusativeāpayiṣyamāṇām āpayiṣyamāṇe āpayiṣyamāṇāḥ
Instrumentalāpayiṣyamāṇayā āpayiṣyamāṇābhyām āpayiṣyamāṇābhiḥ
Dativeāpayiṣyamāṇāyai āpayiṣyamāṇābhyām āpayiṣyamāṇābhyaḥ
Ablativeāpayiṣyamāṇāyāḥ āpayiṣyamāṇābhyām āpayiṣyamāṇābhyaḥ
Genitiveāpayiṣyamāṇāyāḥ āpayiṣyamāṇayoḥ āpayiṣyamāṇānām
Locativeāpayiṣyamāṇāyām āpayiṣyamāṇayoḥ āpayiṣyamāṇāsu

Adverb -āpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria