Declension table of ?āpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeāpayiṣyamāṇam āpayiṣyamāṇe āpayiṣyamāṇāni
Vocativeāpayiṣyamāṇa āpayiṣyamāṇe āpayiṣyamāṇāni
Accusativeāpayiṣyamāṇam āpayiṣyamāṇe āpayiṣyamāṇāni
Instrumentalāpayiṣyamāṇena āpayiṣyamāṇābhyām āpayiṣyamāṇaiḥ
Dativeāpayiṣyamāṇāya āpayiṣyamāṇābhyām āpayiṣyamāṇebhyaḥ
Ablativeāpayiṣyamāṇāt āpayiṣyamāṇābhyām āpayiṣyamāṇebhyaḥ
Genitiveāpayiṣyamāṇasya āpayiṣyamāṇayoḥ āpayiṣyamāṇānām
Locativeāpayiṣyamāṇe āpayiṣyamāṇayoḥ āpayiṣyamāṇeṣu

Compound āpayiṣyamāṇa -

Adverb -āpayiṣyamāṇam -āpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria