Declension table of ?āpayat

Deva

MasculineSingularDualPlural
Nominativeāpayan āpayantau āpayantaḥ
Vocativeāpayan āpayantau āpayantaḥ
Accusativeāpayantam āpayantau āpayataḥ
Instrumentalāpayatā āpayadbhyām āpayadbhiḥ
Dativeāpayate āpayadbhyām āpayadbhyaḥ
Ablativeāpayataḥ āpayadbhyām āpayadbhyaḥ
Genitiveāpayataḥ āpayatoḥ āpayatām
Locativeāpayati āpayatoḥ āpayatsu

Compound āpayat -

Adverb -āpayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria