सुबन्तावली ?आपनेय

Roma

पुमान्एकद्विबहु
प्रथमाआपनेयः आपनेयौ आपनेयाः
सम्बोधनम्आपनेय आपनेयौ आपनेयाः
द्वितीयाआपनेयम् आपनेयौ आपनेयान्
तृतीयाआपनेयेन आपनेयाभ्याम् आपनेयैः आपनेयेभिः
चतुर्थीआपनेयाय आपनेयाभ्याम् आपनेयेभ्यः
पञ्चमीआपनेयात् आपनेयाभ्याम् आपनेयेभ्यः
षष्ठीआपनेयस्य आपनेययोः आपनेयानाम्
सप्तमीआपनेये आपनेययोः आपनेयेषु

समास आपनेय

अव्यय ॰आपनेयम् ॰आपनेयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria