Declension table of ?āpamityaka

Deva

MasculineSingularDualPlural
Nominativeāpamityakaḥ āpamityakau āpamityakāḥ
Vocativeāpamityaka āpamityakau āpamityakāḥ
Accusativeāpamityakam āpamityakau āpamityakān
Instrumentalāpamityakena āpamityakābhyām āpamityakaiḥ āpamityakebhiḥ
Dativeāpamityakāya āpamityakābhyām āpamityakebhyaḥ
Ablativeāpamityakāt āpamityakābhyām āpamityakebhyaḥ
Genitiveāpamityakasya āpamityakayoḥ āpamityakānām
Locativeāpamityake āpamityakayoḥ āpamityakeṣu

Compound āpamityaka -

Adverb -āpamityakam -āpamityakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria