Declension table of ?āpakva

Deva

NeuterSingularDualPlural
Nominativeāpakvam āpakve āpakvāni
Vocativeāpakva āpakve āpakvāni
Accusativeāpakvam āpakve āpakvāni
Instrumentalāpakvena āpakvābhyām āpakvaiḥ
Dativeāpakvāya āpakvābhyām āpakvebhyaḥ
Ablativeāpakvāt āpakvābhyām āpakvebhyaḥ
Genitiveāpakvasya āpakvayoḥ āpakvānām
Locativeāpakve āpakvayoḥ āpakveṣu

Compound āpakva -

Adverb -āpakvam -āpakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria