Declension table of ?āpadvinītā

Deva

FeminineSingularDualPlural
Nominativeāpadvinītā āpadvinīte āpadvinītāḥ
Vocativeāpadvinīte āpadvinīte āpadvinītāḥ
Accusativeāpadvinītām āpadvinīte āpadvinītāḥ
Instrumentalāpadvinītayā āpadvinītābhyām āpadvinītābhiḥ
Dativeāpadvinītāyai āpadvinītābhyām āpadvinītābhyaḥ
Ablativeāpadvinītāyāḥ āpadvinītābhyām āpadvinītābhyaḥ
Genitiveāpadvinītāyāḥ āpadvinītayoḥ āpadvinītānām
Locativeāpadvinītāyām āpadvinītayoḥ āpadvinītāsu

Adverb -āpadvinītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria