Declension table of ?āpadupetā

Deva

FeminineSingularDualPlural
Nominativeāpadupetā āpadupete āpadupetāḥ
Vocativeāpadupete āpadupete āpadupetāḥ
Accusativeāpadupetām āpadupete āpadupetāḥ
Instrumentalāpadupetayā āpadupetābhyām āpadupetābhiḥ
Dativeāpadupetāyai āpadupetābhyām āpadupetābhyaḥ
Ablativeāpadupetāyāḥ āpadupetābhyām āpadupetābhyaḥ
Genitiveāpadupetāyāḥ āpadupetayoḥ āpadupetānām
Locativeāpadupetāyām āpadupetayoḥ āpadupetāsu

Adverb -āpadupetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria